1.

5. श्लोकं पठित्वा श्लोकस्य अन्वयं लिखन्तु | विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय |खलस्य साधो: विपरीत एतत् ज्ञानाय दानाय च रक्षणाय ||अन्वय: - विद्या .....1...... धनं ...2.... शक्ति: ....3..... परिपीडनायखलस्य .....4..... विपरीत एतत् ज्ञानाय दानाय च .....5........ |( मदाय , विवादाय , साधो: , परेषाम् , रक्षणाय ) *​

Answer» 1 विवादाय, 2 मदाय 3 परेषाम 4 साधो: 5 रक्षणाय


Discussion

No Comment Found