InterviewSolution
Saved Bookmarks
| 1. |
(अ) अधेलिखितपदानां विपरीतार्थकपदानि लिखत– उदयः ................... अचलः ................... अन्धकारः ................... स्थिरः ................... समादरः ................... आकाशस्य ................... (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– संसारे ................... इदानीम् ................... वसुन्धरा ................... समीपम् ................... गणनम् ................... राक्षसौ ................... |
||||||||||||||||||||||||
Answer» (अ) अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
|
|||||||||||||||||||||||||