1.

(अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत– पदानि – लिङ्गम् विभक्तिः वचनम् (क) धूलिम् – .............. .............. .............. (ख) नाम्नि – .............. .............. .............. (ग) अपरः – .............. .............. .............. (घ) कन्यानाम् – .............. .............. .............. (ङ) सहभागिता – .............. .............. .............. (च) नापितैः – .............. .............. .............. (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)

Answer» (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–




























































पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् .............. .............. ..............
(ख) नाम्नि .............. .............. ..............
(ग) अपरः .............. .............. ..............
(घ) कन्यानाम् .............. .............. ..............
(ङ) सहभागिता .............. .............. ..............
(च) नापितैः .............. .............. ..............



(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–

यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)

(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)

(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)


Discussion

No Comment Found

Related InterviewSolutions