InterviewSolution
Saved Bookmarks
| 1. |
(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत– तद्भव–पदानि संस्कृत–पदानि यथा –सात सप्त बहिन .............. संगठन .............. बाँस .............. आज .............. खेत .............. (आ) भिन्नप्रकृतिकं पदं चिनुत-(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।(घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः।(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा। |
|||||||||||||||||||||
Answer» (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
(आ) भिन्नप्रकृतिकं पदं चिनुत- (क) गच्छति, पठति, धावति, अहसत्, क्रीडति। (ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः। (ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा। (घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः। (ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा। |
||||||||||||||||||||||