1.

(अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत– एकवचनम् द्विवचनम् बहुवचनम् यथा- मातृ (प्रथमा) माता मातरौ मातरः स्वसृ (प्रथमा) ........... ........... ........... मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः स्वसृ (तृतीया) ........... ........... ........... स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु मातृ (सप्तमी) ........... ........... ........... स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम् मातृ (षष्ठी) ........... ........... ........... (आ) धातुं प्रत्ययं च लिखत– पदानि = धातुः प्रत्ययः यथा– गन्तुम् = गम् + तुमुन् द्रष्टुम् = ........... + ........... करणीय = ........... + ........... पातुम् = ........... + ........... खादितुम् = ........... + ........... कृत्वा = ........... + ...........

Answer» (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत–




































































एकवचनम् द्विवचनम् बहुवचनम्
यथा- मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ........... ........... ...........
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ........... ........... ...........
स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
मातृ (सप्तमी) ........... ........... ...........
स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ........... ........... ...........



(आ) धातुं प्रत्ययं च लिखत–




























































पदानि = धातुः प्रत्ययः
यथा– गन्तुम् = गम् + तुमुन्
द्रष्टुम् = ........... + ...........
करणीय = ........... + ...........
पातुम् = ........... + ...........
खादितुम् = ........... + ...........
कृत्वा = ........... + ...........


Discussion

No Comment Found

Related InterviewSolutions