InterviewSolution
Saved Bookmarks
| 1. |
अभ्यास अधोलिखितेषु विकल्येषु समुचितं उत्तरं चिनुत।(नीचे लिखे विकल्पों में से उचित उत्तर चुनिए।)1. भू धातोः लुटलकारे मध्यम पुरुष-बहुवचने रूपं भवति- (भू धातु का लृट् लकार मध्यम पुरुषबहुवचन में रूप होता है-)(अ) भवथ(ब) भविष्यथ(स) भविस्यथ(द) भविष्यथ:2 दृश् धातो: लट् लकारे उत्तमपुरुषैकवचने रूपं भवति- (दृश् धातु का लट् लकार उत्तम पुरुष एकवचन में रूपहोता है)(अ) दृश्यामि(ब) दर्शयामि(स) पश्यामि(द) पश्यमि3. नम् धातो: लट् लकारे प्रथमपुरुषैकवचने रूपं भवति- (नम् धातु का लृट् लकार प्रथमपुरुष एकवचनमें रूप होता है)(अ) नमिस्यति(ब) नमिष्यति(स) नम्ध्यति(द) नस्यति |
| Answer» | |