InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखित - कथांशं समुचित - क्रमेण लिखत - 1.सुरभेः इमाम् अवस्थां दृष्टवा सुराधिपः तामपृच्छत् ।2.एकः दुर्बलः बलीवर्दः भूमौ पतितः ।3.सा अकथयत् - पुत्रस्य दैन्यं दृष्टवा रोदिमि इति ।4. तदा तत्र सुराधिपः आगच्छत् ।5.कृषकः तं दुर्बलं बहुधा पीडयति ।6. स्वपुत्रं दृष्टवा सर्वधेनूनां माता सुरभिः रोदिति स्म ।7. सः बलीवर्दः हलं वोढुं न शक्नोति ।8. अयि शुभे ! किमेवं रोदिषि ? |
| Answer» | |