InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-(क) प्राचीनकाले विद्या कथं गृह्यते स्म?(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?(घ) वयम् कस्यां दिशि अग्रेसरामः?(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति? |
|
Answer» अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत- (क) प्राचीनकाले विद्या कथं गृह्यते स्म? (ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति? (ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते? (घ) वयम् कस्यां दिशि अग्रेसरामः? (ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति? |
|