1.

अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-(क) प्राचीनकाले विद्या कथं गृह्यते स्म?(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?(घ) वयम् कस्यां दिशि अग्रेसरामः?(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

Answer» अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?

(घ) वयम् कस्यां दिशि अग्रेसरामः?

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


Discussion

No Comment Found

Related InterviewSolutions