1.

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत- इव अपि एव च उच्चैः (क) बालकाः बालिकाः ................... क्रीडाक्षेत्रे क्रीडन्ति।(ख) मेघाः .................... गर्जन्ति।(ग) बकः हंसः .................... श्वेतः भवति।(घ) सत्यम् .................... जयते।(ङ) अहं पठामि, त्वम् .................... पठ।

Answer» मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-












इव अपि एव उच्चैः




(क) बालकाः बालिकाः ................... क्रीडाक्षेत्रे क्रीडन्ति।



(ख) मेघाः .................... गर्जन्ति।



(ग) बकः हंसः .................... श्वेतः भवति।



(घ) सत्यम् .................... जयते।



(ङ) अहं पठामि, त्वम् .................... पठ।


Discussion

No Comment Found

Related InterviewSolutions