InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत- इव अपि एव च उच्चैः (क) बालकाः बालिकाः ................... क्रीडाक्षेत्रे क्रीडन्ति।(ख) मेघाः .................... गर्जन्ति।(ग) बकः हंसः .................... श्वेतः भवति।(घ) सत्यम् .................... जयते।(ङ) अहं पठामि, त्वम् .................... पठ। | 
                            |||||
                                   
Answer» मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
 (क) बालकाः बालिकाः ................... क्रीडाक्षेत्रे क्रीडन्ति। (ख) मेघाः .................... गर्जन्ति। (ग) बकः हंसः .................... श्वेतः भवति। (घ) सत्यम् .................... जयते। (ङ) अहं पठामि, त्वम् .................... पठ।  | 
                            ||||||