1.

अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत- पदानि लिङ्गम् विभक्तिः वचनम् नरस्य ............... ............... ............... गुरूणाम् ............... ............... ............... केयूराः ............... ................. ............... कीर्तिम् ............... ............... ............... भूषणानि ............... ............... ...............

Answer» अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-









































पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ............... ............... ...............
गुरूणाम् ............... ............... ...............
केयूराः ............... ................. ...............
कीर्तिम् ............... ............... ...............
भूषणानि ............... ............... ...............


Discussion

No Comment Found

Related InterviewSolutions