1.

अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत– पदानि लिङ्गम् विभक्तिः वचनम् यथा– करिणाम् पुँल्लिङ्गम् षष्ठी बहुवचनम् कस्तूरी ................ ................ ................ युद्धे ................ ................ ................ सीमन्तिनीषु ................ ................ ................ बलवन्तम् ................ ................ ................ शूलपाणिः ................ ................ ................ शक्रस्य ................ ................ ................

Answer» अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत–



































































पदानि लिङ्गम् विभक्तिः वचनम्
यथा– करिणाम् पुँल्लिङ्गम् षष्ठी
बहुवचनम्
कस्तूरी ................ ................ ................
युद्धे ................ ................ ................
सीमन्तिनीषु ................ ................ ................
बलवन्तम् ................ ................ ................
शूलपाणिः ................ ................ ................
शक्रस्य ................ ................ ................


Discussion

No Comment Found

Related InterviewSolutions