1.

अधोलिखितानां प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत- (क) गणिकाया: नाम किम्‌? (ख) परिव्राजकस्य शिष्य: क: आसीत्‌? (ग) यमदूत: गणिकाया: जीवं कस्य शरीरे निदधति? (घ) परहितनिरता के भवन्तु?

Answer»

अधोलिखितानां
प्रश्नानाम्‌
उत्तराणि एकपदेन
लिखत
-



()
गणिकाया:
नाम
किम्‌
?



()
परिव्राजकस्य
शिष्य
:
:
आसीत्‌?



()
यमदूत:
गणिकाया:
जीवं
कस्य शरीरे
निदधति
?



()
परहितनिरता
के भवन्तु
?



Discussion

No Comment Found

Related InterviewSolutions