1.

अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत − (क) महाराष्ट्रस्य प्रथमा महिला शिक्षिका का आसीत्? (ख) कस्य समुदायस्य बालिकानां कृते सावित्री अपरं विद्यालयं प्रारब्धवती? (ग) कीदृशीनां कुरीतानां सावित्री विरोधम् अकरोत्। (घ) किमर्थं शीर्णवस्त्रावृता: नार्य: कूपात् जलं ग्रहीतुं वारिता:? (ङ) सावित्र्या: मृत्यु: कथम् अभवत्? (च) तस्या: द्वयो: काव्यसङ्कलनयो नामनी के?

Answer»

अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत


() महाराष्ट्रस्य प्रथमा महिला शिक्षिका का आसीत्?


() कस्य समुदायस्य बालिकानां कृते सावित्री अपरं विद्यालयं प्रारब्धवती?


() कीदृशीनां कुरीतानां सावित्री विरोधम् अकरोत्।


() किमर्थं शीर्णवस्त्रावृता: नार्य: कूपात् जलं ग्रहीतुं वारिता:?


() सावित्र्या: मृत्यु: कथम् अभवत्?


() तस्या: द्वयो: काव्यसङ्कलनयो नामनी के?



Discussion

No Comment Found

Related InterviewSolutions