InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत − (क) महाराष्ट्रस्य प्रथमा महिला शिक्षिका का आसीत्? (ख) कस्य समुदायस्य बालिकानां कृते सावित्री अपरं विद्यालयं प्रारब्धवती? (ग) कीदृशीनां कुरीतानां सावित्री विरोधम् अकरोत्। (घ) किमर्थं शीर्णवस्त्रावृता: नार्य: कूपात् जलं ग्रहीतुं वारिता:? (ङ) सावित्र्या: मृत्यु: कथम् अभवत्? (च) तस्या: द्वयो: काव्यसङ्कलनयो नामनी के? |
|
Answer» अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत − (क) महाराष्ट्रस्य प्रथमा महिला शिक्षिका का आसीत्? (ख) कस्य समुदायस्य बालिकानां कृते सावित्री अपरं विद्यालयं प्रारब्धवती? (ग) कीदृशीनां कुरीतानां सावित्री विरोधम् अकरोत्। (घ) किमर्थं शीर्णवस्त्रावृता: नार्य: कूपात् जलं ग्रहीतुं वारिता:? (ङ) सावित्र्या: मृत्यु: कथम् अभवत्? (च) तस्या: द्वयो: काव्यसङ्कलनयो नामनी के? |
|