1.

अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।(ख) अजीजः सरलः परिश्रमी च आसीत्।(ग) अजीजः पेटिकाम् आनयति।(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।(च) मक्षिके स्वामिनं दशतः।

Answer» अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।


(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।



(ख) अजीजः सरलः परिश्रमी च आसीत्।



(ग) अजीजः पेटिकाम् आनयति।



(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।



(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।



(च) मक्षिके स्वामिनं दशतः।


Discussion

No Comment Found

Related InterviewSolutions