InterviewSolution
Saved Bookmarks
| 1. |
अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।(ख) अजीजः सरलः परिश्रमी च आसीत्।(ग) अजीजः पेटिकाम् आनयति।(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।(च) मक्षिके स्वामिनं दशतः। |
|
Answer» अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत। (क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति। (ख) अजीजः सरलः परिश्रमी च आसीत्। (ग) अजीजः पेटिकाम् आनयति। (घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति। (च) मक्षिके स्वामिनं दशतः। |
|