1.

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- (क) स: हण्डीमवातारयत्‌। (ख) स: चुल्लीमज्वालयत्‌। (ग) स: हण्डीं स्नानगृहे अस्थापयत्‌। (घ) स: घटे जलमभरत्‌। (ङ) प्रेमल: गृहमागच्छत्‌। (च) स: जलमुष्णमकरोत्‌। (छ) स: भोजनमकरोत्‌। (ज) स: स्नानमकरोत्‌।

Answer»

अधोलिखितानि
वाक्यानि
घटनाक्रमानुसारं
लिखत
-



()
:
हण्डीमवातारयत्‌।



()
:
चुल्लीमज्वालयत्‌।



()
:
हण्डीं
स्नानगृहे
अस्थापयत्‌।



()
:
घटे
जलमभरत्‌।



()
प्रेमल:
गृहमागच्छत्‌।



()
:
जलमुष्णमकरोत्‌।



()
:
भोजनमकरोत्‌।



()
:
स्नानमकरोत्‌।



Discussion

No Comment Found

Related InterviewSolutions