1.

अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- पदानि लिङ्गम् विभक्तिः वचनम् बन्धुः .................. .................. .................. देशान् .................. .................. .................. घृणायाः .................. ................. ............... कुटुम्बकम् .................. .................. .................. रक्षायाम् .................. .................. .................. ज्ञानविज्ञानयोः .................. .................. ..................

Answer» अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-















































पदानि लिङ्गम् विभक्तिः वचनम्

बन्धुः

.................. .................. ..................

देशान्

.................. .................. ..................

घृणायाः

.................. ................. ...............

कुटुम्बकम्

.................. .................. ..................

रक्षायाम्

.................. .................. ..................

ज्ञानविज्ञानयोः

.................. .................. ..................


Discussion

No Comment Found

Related InterviewSolutions