1.

अधोरेखाङ्कितेभ्य: पदेभ्य: प्रश्ननिर्माणं कुरूत − (क) हिमालय: उत्तरस्यां दिशि वर्तंते। (ख) पृथिव्या: मानदण्ड: हिमालय: अस्ति। (ग) कुमारसम्भवमहाकाव्यं कालिदासेन विरचितम्। (घ) अस्मिन् पाठे कवि: हिमालयस्य वर्णनं करोति।

Answer»

अधोरेखाङ्कितेभ्य: पदेभ्य: प्रश्ननिर्माणं कुरूत


() हिमालय: उत्तरस्यां दिशि वर्तंते।


() पृथिव्या: मानदण्ड: हिमालय: अस्ति।


() कुमारसम्भवमहाकाव्यं कालिदासेन विरचितम्।


() अस्मिन् पाठे कवि: हिमालयस्य वर्णनं करोति।



Discussion

No Comment Found

Related InterviewSolutions