1.

बालकाः क्रीडनाय साधवः ज्ञानलाभाय च अत्र आगच्छन्ति।काष्ठकाराः अपि काष्ठाय वृक्षान्अधिगच्छन्ति। वृक्षाः लोकहितायसर्वस्वं सहर्षेण यच्छन्ति। ईदृशायदानशीलाय वृक्षाय नमः। in Hindi​

Answer»

बालक खेलने के लिये तथा ग्यान लेने के लिये यहा आते है, लकडी लेणे के लिये लकडीकार आते है,पेड जन हित के लिये अपना सर्वस्व देते है,ऐसे परोपकारी दानशील पेड को मेरा नमन।



Discussion

No Comment Found