1.

भिन्नप्रकृतिकं पदं चिनुत − (क) गच्छति, पठति, धावति, अहसत्, क्रीडति। (ख) छात्र:, सेवक:, शिक्षक:, लेखिका, क्रीडक:। (ग) पत्रम्, मित्रम्, पुष्पम्, आम्र:, नक्षत्रम्। (घ) व्याघ्र:, भल्लूक:, गज:, कपोत:, वृषभ:, सिंह:। (ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

Answer»

भिन्नप्रकृतिकं
पदं चिनुत



()
गच्छति,
पठति,
धावति,
अहसत्,
क्रीडति।



()
छात्र:,
सेवक:,
शिक्षक:,
लेखिका,
क्रीडक:



()
पत्रम्,
मित्रम्,
पुष्पम्,
आम्र:,
नक्षत्रम्।



()
व्याघ्र:,
भल्लूक:,
गज:,
कपोत:,
वृषभ:,
सिंह:



()
पृथिवी,
वसुन्धरा,
धरित्री,
यानम्,
वसुधा।



Discussion

No Comment Found

Related InterviewSolutions