InterviewSolution
Saved Bookmarks
| 1. |
छात्र पर 10 वाक्य संस्कृत में |
|
Answer» एतत् कथ्यते मनुष्यः यावज्जीवं विद्यार्थी अस्ति। सत्यं खलु इदं वचनम्। यदि मनुष्यः विद्याम् अर्जितुं तत्परः भवति तर्हि सः जीवने साफल्यं सुखं च प्राप्नोति। वस्तुतः प्रत्येकः मनुष्यः पञ्चविंशतिवर्षः पर्यन्तं विद्यार्जनं करोति। |
|