1.

चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- मत्स्याः ................... बहिः आगच्छन्ति। (तडाग) नृपः ................ पतति। (अश्व) सर्पः .................... निर्गच्छति। (बिल) .................. जलं पतति। (मेघ) .................. पत्राणि पतन्ति। (वृक्ष)

Answer» चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

























मत्स्याः ................... बहिः

आगच्छन्ति। (तडाग)
नृपः ................ पतति। (अश्व)


सर्पः .................... निर्गच्छति। (बिल) .................. जलं पतति। (मेघ)


.................. पत्राणि पतन्ति। (वृक्ष)


Discussion

No Comment Found

Related InterviewSolutions