InterviewSolution
Saved Bookmarks
| 1. |
चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- मत्स्याः ................... बहिः आगच्छन्ति। (तडाग) नृपः ................ पतति। (अश्व) सर्पः .................... निर्गच्छति। (बिल) .................. जलं पतति। (मेघ) .................. पत्राणि पतन्ति। (वृक्ष) |
||||||||||
Answer» चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
|
|||||||||||