InterviewSolution
Saved Bookmarks
| 1. |
चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत– अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां (क) अस्मिन् चित्रे .................................................दृश्यन्ते।(ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति।(ग) भारतः एतादृशानां ...........................................प्रयोगेण विकसितदेशः मन्यते।(घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................।(ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति।(च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति। |
||||||
Answer» चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–![]()
(क) अस्मिन् चित्रे .................................................दृश्यन्ते। (ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति। (ग) भारतः एतादृशानां ...........................................प्रयोगेण विकसितदेशः मन्यते। (घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................। (ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति। (च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति। |
|||||||