1.

ध्यातव्यम क्रियामाधृत्य यत्र द्वितीयातृतीयाद्याः विभक्तयः भवन्ति, ताः 'कारकविभक्तयः'इत्युच्यन्ते। यथा-रामः ग्रामं गच्छति। बालकाः यानेन यान्ति इत्यादयः।।पदमाश्रित्य प्रयुक्ता विभक्तिः 'उपपदविभक्तिः' इत्युच्यते।यथा-ग्रामं परित: वनम्। रामेण सह लक्ष्मणः गच्छति। अत्र 'परितः' इतियोगे ग्रामपदात् द्वितीया तथा च 'सह' इति योगे रामपदात् प्रयुक्ता तृतीयाउपपदविभक्तिः अस्ति।important for all sanskrit lovers ​

Answer» TION:DII what's your NAME and what your AGE


Discussion

No Comment Found