1.

एकपदेन उत्तरं लिखत- (क) व्याधस्य नाम किम्‌ आसीत्‌? (ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्‌? (ग) विस्तृते जाले क: बद्ध: आसीत्‌। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्‌? (ङ) अनारतं कूर्दनेन क: श्रान्त: अभवत्‌?

Answer»

एकपदेन
उत्तरं लिखत
-



()
व्याधस्य
नाम किम्‌ आसीत्‌
?



()
ञ्चल:
व्याघ्रं
कुत्र दृष्टवान्‌
?



()
विस्तृते
जाले क
:
बद्ध:
आसीत्‌।



()
बदरी-गुल्मानां
पृष्ठे का निलीना
आसीत्‌
?



()
अनारतं
कूर्दनेन क
:
श्रान्त:
अभवत्‌?



Discussion

No Comment Found

Related InterviewSolutions