InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    एकपदेन उत्तरं लिखत- (क) व्याधस्य नाम किम् आसीत्? (ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्? (ग) विस्तृते जाले क: बद्ध: आसीत्। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्? (ङ) अनारतं कूर्दनेन क: श्रान्त: अभवत्? | 
                            
| 
                                   
Answer»  एकपदेन
 (क)
 (ख)
 (ग)
 (घ)
 (ङ)
  | 
                            |