1.

एकपदेन उत्तरत −(क) सूर्यः कस्यां दिशायाम् उदेति?(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?(ग) महान गणितज्ञ: ज्योतिविच्च क: अस्ति?(घ) आर्यभटेन क: ग्रन्थ: रचित:?(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

Answer»

एकपदेन उत्तरत



() सूर्यः कस्यां दिशायाम् उदेति?



() आर्यभटस्य वेधशाला कुत्र आसीत्?



() महान गणितज्ञ: ज्योतिविच्च क: अस्ति?



() आर्यभटेन क: ग्रन्थ: रचित:?



() अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?



Discussion

No Comment Found

Related InterviewSolutions