1.

एकपदेनउत्तरं लिखत-(क)सिंहस्यनाम किम्‌?(ख)गुहाया:स्वामीक: आसीत्‌?(ग)सिंह:कस्मिन्‌समये गुहाया:समीपेआगत:?(घ)हस्तपादादिका:क्रिया:केषांन प्रवर्तन्ते?(ङ) गुहाकेन प्रतिध्वनिता?

Answer»

एकपदेन
उत्तरं लिखत
-



()
सिंहस्य
नाम किम्‌
?



()
गुहाया:
स्वामी
: आसीत्‌?



()
सिं:
कस्मिन्‌
समये गुहाया
:
समीपे
आगत
:?



()
हस्तपादादिका:
क्रिया:
केषां
न प्रवर्तन्ते
?



()
गुहा
केन प्रतिध्वनिता
?



Discussion

No Comment Found

Related InterviewSolutions