1.

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- यथा- एषः एते सः ................................. ताः ................................. त्वम् ................................. एताः ................................. तव ................................. अस्माकम् ................................. तानि .................................

Answer» एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-













































यथा- एषः एते
सः .................................
ताः .................................
त्वम् .................................
एताः .................................
तव .................................
अस्माकम् .................................
तानि .................................


Discussion

No Comment Found

Related InterviewSolutions