1.

एषः समुद्रतटः । अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै कीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति । तेषु केचन कन्दुकेन कीडन्ति । बालिकाः बालकः चबालुकाभिः बालुकाभिः बालुकाग्रहं रचयन्ति। मध्ये मध्ये तरड्राः बालुकाग्रह प्रवाहयन्तिएषा कीडा प्रचलति एव । समुद्रतट: न केवल पर्यटनस्थानानि । अत्र मत्स्यजीविनःटपि स्वजीविका चालयन्ति। give me hindi of this paragraph​

Answer»

अत्र जनाः पर्यटनाय आगच्छन्ति। ... केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति।



Discussion

No Comment Found