1.

एतत् उपवनम् अतिविशालं सुन्दरं च अस्ति। एतत् उपवननगरात् बहिः अस्ति। जना: गृहेभ्यः भ्रमणाय अत्र आगच्छन्ति। अत्रएक: मालाकारः अस्तिा मालाकार: कूपात् जलम् आनयति। सःजलेन वृक्षान् सिञ्चति। यदा फलानि पक्वानि भवन्ति तदा तानिवृक्षेभ्यः पतन्ति। उपवनरक्षक; पक्वानि फलानि उपवनात् आपणंनयति। आपणात् जनाः तानि स्वगृहं नयन्ति।66​

Answer»

ANSWER:

what you have to ASK it's just a PARAGRAPH



Discussion

No Comment Found