InterviewSolution
Saved Bookmarks
| 1. |
हे बालक ! किम् त्वं माम् पश्यसि?अहं तव प्रियम् आमफलम् अस्मि।साम्प्रतम् अहं पक्वं मधुरं सरसं च परम्एतस्मात् पूर्वम् अहम् बीजरूपेण उद्यानस्य एकस्मिन् कोणे अन्धकारपूर्णे गर्नेअवसम्।कश्चित् जन: माम् बीजं जलेन असिञ्चत्, मह्यम् खाद्यं च अयच्छत् । भोजनखादित्वा जलं च पीत्वा अहं पुष्टः अभवम्। शनैः शनैः अंकुरः भूत्वाबहिः आगच्छम्। पूर्वम् अहं लघुः पादप: आसम्। क्रमेण अहं दीर्घः सघन:वृक्षः अभवम्।अधुना मम पत्राणि हरितानि छाया च शीतला भवति।वसन्तकाले यदा मम उपरि स्थित्वा कोकिलः गायति, मम अति गर्वःभवति। यदा वृक्षस्य अधः श्रान्ताः पथिकाः विश्रामं कुर्वन्ति, मम सन्तोषःजायते । मम पत्राणि उत्सवानां शोभां वर्धयन्ति । एतत् दृष्ट्वा चित्तं मे प्रसन्नम्भवति।यथा त्वं तथा अहम् अपि ग्रीष्मकालस्य प्रतीक्षां करोमि । पश्य, सूर्यस्य तीव्रणआतपेन मम फलानि अधुना पक्वानि। पक्वानि अपक्वानि वा, आम्रफलानि तुसर्वथा गुणकराणि सन्ति।किम् इदानीं भवान् माम् खादितुम् इच्छति ।खादतु, खादतु नन्दतु च।अहम् सर्वेषाम् प्रियं, विशेषत: बालकानाम्। मम फलानि खादित्वा सर्वेनन्दन्तु ।मम जीवनं परोपकाराय एव। anuvad in hindi |
|
Answer» JKKKKKKKKKKKKKKKKKK Explanation: JKKKKKKKKKKKKKKKKK |
|