

InterviewSolution
Saved Bookmarks
1. |
Hey!is anyone is here please solve it |
Answer» <html><body><p><strong>Answer:</strong></p><p>प्रश्न <a href="https://interviewquestions.tuteehub.com/tag/2-283658" style="font-weight:bold;" target="_blank" title="Click to know more about 2">2</a>- भवान् रमेश: अस्ति । परीक्षापरिणामस्य विषये स्वपितरं प्रति लिखिते अस्मिन् पत्रे मञ्जूषाया: उचितपदानि चित्वा रिक्तस्थानानि पूरयत, उत्तरपुस्तिकायां च पुन: लिखत । छात्रावासत: (<a href="https://interviewquestions.tuteehub.com/tag/1-256655" style="font-weight:bold;" target="_blank" title="Click to know more about 1">1</a>)………….. दिनाङ्क: …….. आदरणीय पितृमहोदय ! (2)…………… शुभं समाचारम् अस्ति यत् मम अर्धवार्षिक्या: (<a href="https://interviewquestions.tuteehub.com/tag/3-301577" style="font-weight:bold;" target="_blank" title="Click to know more about 3">3</a>)………….. परिणाम: आगत: । अहं (4) ……….. अशीति: प्रतिशतं अङ्कानि प्राप्तवान् , किन्तु इदं (5) ………….. भवानपि चिन्तित: भविष्यति यत् संस्कृतविषये (6)………… सुष्ठु अङ्कान् प्राप्तुं समर्थ: न अभवम् । अद्यत: अहं अधिकम् (<a href="https://interviewquestions.tuteehub.com/tag/7-332378" style="font-weight:bold;" target="_blank" title="Click to know more about 7">7</a>)…………… करिष्यामि । आशा अस्ति यत् (8)………… भवत: अशीर्वादेन आगामि-वार्षिक-परीक्षायाम् अपि प्रतिशतं नवति: (9)………… प्राप्स्यामि । मातरम्-अग्रजं प्रति अपि मम चरणस्पर्श: कथनीय: । भवत:(10)………. राहुल:</p></body></html> | |