InterviewSolution
Saved Bookmarks
| 1. |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- गति (प्रथमा) गतिः गती गतयः मति (प्रथमा) .............. .............. मतयः बुद्धि (द्वितीय) बुद्धिम् बुद्धि बुद्धीः प्रीति (द्वितीय) .............. प्रीती .............. नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः शान्ति (तृतीया) .............. .............. शान्तिभिः मति (चुतर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः प्रकृति (चुतर्थी) ........../........... प्रकृतिभ्याम् .............. कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः गीति (पञ्चमी) ........./............ गीतिभ्याम् .............. सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम् कृति (षष्ठी) ........../........... .............. कृतीनाम् धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु भीति (सप्तमी) भीतौ/.............. .............. .............. मति (सम्बोधन) हे मते! हे मती! हे मतयः! |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Answer» इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||