1.

Ise padh kar diye Gaye prashnon ka Uttar de एकस्याः नद्याः तटे एकः जम्बू-वृक्षः आसीत् । तस्य शाखायाम् एकः वानरः वसति स्म। सः पक्वानि जम्बूफलानि खादति स्म । एकदा एकः मकरः नद्याः तटम् आगतः । वानरः मकरस्य कृते पक्वानि जम्बूफलानि दत्तवान्। सः मकरः कतिचन जम्बूफलानि स्वयं खादितवान् कतिचन भार्यायाः कृते गृहं नीतवान्। तस्य भार्या मकरं प्रति उक्तवती – “अहं जम्बूफलानि न खादिष्यामि। अहं तस्य वानरस्य मधुरं हृदयं भक्षयिष्यामि। " अपरस्मिन् दिने मकरः पुनः तटम् आगतवान्। सः वानरं प्रति अकथयत्- "मित्र! मम भार्या त्वां गृहे निमन्त्रितवती आगच्छ मम पृष्ठे उपविश, अहं त्वां तत्र नयामि।" वानरः पृष्ठम् आरुह्य गतवान्। नदी मध्ये मकरः अकथयन्- "मम भार्या तव हृदयं खादिष्यति।" इदं वचनं श्रुत्वा वानरः चकितः। विचारं कृत्वा अवदत् - "मम हृदयं वृक्षस्य शाखायाम् अस्ति। पूर्व तत्र माम् नयतु तत् स्वीकृत्य आगच्छामि।" यदा मकरः तं तटम् आनीतवान्। चतुरः वानरः वृक्षस्य उपरि आरोहणं कृतवान्। मूर्खः मकर: निराशी भूत्वा स्वगृहं गतवान् । prashn (क) चतुरः वानरः कुत्र वसति स्म ? (ख) मकरः जम्बूफलानि कस्यै दत्तवान् ? (ग) मकरस्य पत्नी किम उक्तवती ? (घ) नदी-मध्ये मकरः किम् अकथयत् ? (ङ) वानरः विचारं कृत्वा किम् अवदत् ?​

Answer»

tion:"I am sorry nothing matched with me and I am not sure if you have any questions or need any further information PLEASE CONTACT me at the INTENDED recipient you are not the intended recipient you are not the intended recipient you are not the intended recipient you are not the intended recipient you are not the intended recipient you



Discussion

No Comment Found