InterviewSolution
Saved Bookmarks
| 1. |
जय जय हे भगवति सुरभारति तव चरणौ प्रणमामः । नादब्रह्ममयि जय वागीश्वरि शरणं ते गच्छामः ।। जय ।। त्वमसि शरण्या त्रिभुवनधन्या सुर - मुनि - वन्दितचरणा । नवरस- मधुरा - कविता - मुखरा स्मित-रुचि-रुचिराभरणा ।। जय ॥ आसीना भव मानसहंसे कुन्द-तुहिन-शशि-धवले । हर जडतां कुरुबोधि विकासं सित-पङ्कज-तनु-विमले ।। जय ।।please explain me in Gujarati |
|
Answer» ❤️❤️❤️❤️ WOW |
|