InterviewSolution
Saved Bookmarks
| 1. |
(क) वार्तालापे रिक्तस्थानानि पूरयत– यथा– प्रियंवदा – शकुन्तले! त्वं किं करोषि? शकुन्तला – प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि? प्रियंवदा – शकुन्तले! ....................... गायामि। किं ....................... न गायसि? शकुन्तला – प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि। प्रियंवदा – शकुन्तले! किं ....................... माता नृत्यति। शकुन्तला – आम् ....................... माता अपि नृत्यति। प्रियंवदा – साधु, ....................... चलाव:। (ख) उपयुक्तेन अर्थेन सह योजयत– शब्द: अर्थ सा तुम दोनों का तानि तुम सब अस्माकम् मेरा यूयम् वह (स्त्रीलिङ्ग) आवाम् तुम्हारा मम वे (नपुंसकलिङ्ग) युवयो: हम दोनों तव हमारा |
||||||||||||||||||||||||||||||||||||||||||||||
Answer» (क) वार्तालापे रिक्तस्थानानि पूरयत–
(ख) उपयुक्तेन अर्थेन सह योजयत–
|
|||||||||||||||||||||||||||||||||||||||||||||||