1.

(क) वार्तालापे रिक्तस्थानानि पूरयत– यथा– प्रियंवदा – शकुन्तले! त्वं किं करोषि? शकुन्तला – प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि? प्रियंवदा – शकुन्तले! ....................... गायामि। किं ....................... न गायसि? शकुन्तला – प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि। प्रियंवदा – शकुन्तले! किं ....................... माता नृत्यति। शकुन्तला – आम् ....................... माता अपि नृत्यति। प्रियंवदा – साधु, ....................... चलाव:। (ख) उपयुक्तेन अर्थेन सह योजयत– शब्द: अर्थ सा तुम दोनों का तानि तुम सब अस्माकम् मेरा यूयम् वह (स्त्रीलिङ्ग) आवाम् तुम्हारा मम वे (नपुंसकलिङ्ग) युवयो: हम दोनों तव हमारा

Answer» (क) वार्तालापे रिक्तस्थानानि पूरयत–
















































यथा– प्रियंवदा शकुन्तले! त्वं किं करोषि?
शकुन्तला प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि?
प्रियंवदा शकुन्तले! ....................... गायामि। किं ....................... न गायसि?
शकुन्तला प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ....................... माता नृत्यति।
शकुन्तला आम् ....................... माता अपि नृत्यति।
प्रियंवदा साधु, ....................... चलाव:।




(ख) उपयुक्तेन अर्थेन सह योजयत–










































शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा



Discussion

No Comment Found

Related InterviewSolutions