1.

(क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-यथा- प् + अ + र् + ण् + अ + म् = पर्णम् ख् + अ + न् + इ + त् + र् + अ + म् = प् + उ + र् + आ + ण् + आ + न् + इ = प् + ओ + ष् + अ + क् + आ + ण् + इ = क् + अ + ङ् + क् + अ + त् + अ + म् = (ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-यथा- व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म् पुस्तकम् = भित्तिकम् = नूतनानि = वातायनम् = उपनेत्रम् =

Answer» (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-


यथा-




























प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् =
प् + उ + र् + आ + ण् + आ + न् + इ =
प् + ओ + ष् + अ + क् + आ + ण् + इ =
क् + अ + ङ् + क् + अ + त् + अ + म् =




(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-


यथा-

































व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =
भित्तिकम् =
नूतनानि =
वातायनम् =
उपनेत्रम् =



Discussion

No Comment Found

Related InterviewSolutions