1.

कः/का कं/कां प्रति कथयति- कः/का कम्/काम् यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम् (क) अहं तपः एव चरिष्यामि? ......................... ......................... (ख) मनस्वी कदापि धैर्यं न परित्यजति। .......................... ......................... (ग) अपर्णा इति नाम्ना त्वं प्रथिता। .......................... ......................... (घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। .......................... ......................... (ङ) शरीरमाद्यं खलु धर्मसाधनम्। .......................... ......................... (च) अहं तव क्रीतदासोऽस्मि। .......................... .........................

Answer» कः/का कं/कां प्रति कथयति-












































कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? ......................... .........................
(ख) मनस्वी कदापि धैर्यं न परित्यजति। .......................... .........................
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। .......................... .........................
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। .......................... .........................
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। .......................... .........................
(च) अहं तव क्रीतदासोऽस्मि। .......................... .........................



Discussion

No Comment Found

Related InterviewSolutions