InterviewSolution
Saved Bookmarks
| 1. |
किसी त्रिभुज ABC में `atanA + btanB = (a+b) tan""(A+B)/(2)` तो सिद्ध करें कि त्रिभुज समद्विबाहु होगा | |
|
Answer» प्रश्न से, `atanA + btanB = (a+b) tan""(A+B)/(2)` `therefore atanA + btanB = atan""(A+B)/(2) btan ""(A+B)/(2)` या, `atanA - atan""(A+B)/(2) = btan""(A+B)/(2) = btanB` या, `a{(sinA)/(cosA)-(sin""(A+B)/(2))/(cos""(A+B)/(2))} = b{(sin""(A+B)/(2))/(cos""(A+B)/(2))-(sin B)/(cosB)}` या, `a {(sinA.cos""(A+B)/(2)-cosB-cos""(A+B)/(2)sinB)/(cos""(A+B)/(2)cosB)}` या, `(asin(A-(A+B)/(2)))/(cosA) = (bsin((A+B)/(2)-B))/(cosB)` `[because A+B ne180^(@) thereforecos""(A+B)/(2)ne0]` या, `(asin""(A-B)/(2))/(cosA) -(bsin""(A-B)/(2))/(cosB) = 0` या, `sin""(A-B)/(2) {(a)/(cosA) -(b)/(cosB)} = 0` `therefore sin""(A-B)/(2) = 0` या, `(a)/(cosA) - (b)/(cosB) = 0` यदि `sin""(A-B)/(2) = 0` तो `(A-B)/(2) = 0 therefore A = B` यदि `(a)/(cosA) - (b)/(cosB) = 0` तो `(ksinA)/(cosA) = (ksinB)/(cosB)` या, `tanA = tanB` या, `A = B` दोनों स्थितियों में `A =B`, अतः `triangleABC` समद्विबाहु त्रिभुज है | |
|