InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-(क) अहं प्रातः ..................... सह भ्रमणाय गच्छामि (पित्रा/पितुः)(ख) बाला आपणात् ..................... फलानि आनयति। (भ्रातुः/भ्रात्रे)(ग) कर्मकराः सेतोः निर्माणस्य ...................... भवन्ति। (कर्तारम्/कर्त्तारः)(घ) मम .................... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)(ङ) तव .................... कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ) |
|
Answer» कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (क) अहं प्रातः ..................... सह भ्रमणाय गच्छामि (पित्रा/पितुः) (ख) बाला आपणात् ..................... फलानि आनयति। (भ्रातुः/भ्रात्रे) (ग) कर्मकराः सेतोः निर्माणस्य ...................... भवन्ति। (कर्तारम्/कर्त्तारः) (घ) मम .................... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः) (ङ) तव .................... कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ) |
|