1.

कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-(क) अहं प्रातः ..................... सह भ्रमणाय गच्छामि (पित्रा/पितुः)(ख) बाला आपणात् ..................... फलानि आनयति। (भ्रातुः/भ्रात्रे)(ग) कर्मकराः सेतोः निर्माणस्य ...................... भवन्ति। (कर्तारम्/कर्त्तारः)(घ) मम .................... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)(ङ) तव .................... कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

Answer» कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-


(क) अहं प्रातः ..................... सह भ्रमणाय गच्छामि (पित्रा/पितुः)



(ख) बाला आपणात् ..................... फलानि आनयति। (भ्रातुः/भ्रात्रे)



(ग) कर्मकराः सेतोः निर्माणस्य ...................... भवन्ति। (कर्तारम्/कर्त्तारः)



(घ) मम .................... तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)



(ङ) तव .................... कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)


Discussion

No Comment Found

Related InterviewSolutions