1.

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–यथा– नभ: चन्द्रेण शोभते। (चन्द्र)(क) सा ....................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघव: ....................... वहरति। (विमानयान)(ग) कण्ठ: ....................... शोभते। (मौक्तिकहार)(घ) नभ: ....................... प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ....................... आकर्षकं दृश्यते। (अम्बुदमाला)

Answer» कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

यथा– नभ: चन्द्रेण शोभते। (चन्द्र)

(क) सा ....................... जलेन मुखं प्रक्षालयति। (विमल)

(ख) राघव: ....................... वहरति। (विमानयान)

(ग) कण्ठ: ....................... शोभते। (मौक्तिकहार)

(घ) नभ: ....................... प्रकाशते। (सूर्य)

(ङ) पर्वतशिखरम् ....................... आकर्षकं दृश्यते। (अम्बुदमाला)


Discussion

No Comment Found

Related InterviewSolutions