InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–यथा– नभ: चन्द्रेण शोभते। (चन्द्र)(क) सा ....................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघव: ....................... वहरति। (विमानयान)(ग) कण्ठ: ....................... शोभते। (मौक्तिकहार)(घ) नभ: ....................... प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ....................... आकर्षकं दृश्यते। (अम्बुदमाला) |
|
Answer» कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत– यथा– नभ: चन्द्रेण शोभते। (चन्द्र) (क) सा ....................... जलेन मुखं प्रक्षालयति। (विमल) (ख) राघव: ....................... वहरति। (विमानयान) (ग) कण्ठ: ....................... शोभते। (मौक्तिकहार) (घ) नभ: ....................... प्रकाशते। (सूर्य) (ङ) पर्वतशिखरम् ....................... आकर्षकं दृश्यते। (अम्बुदमाला) |
|