InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-यथा- नभः चन्द्रेण शोभते। (चन्द्र)(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघवः ................ विहरति। (विमानयान)(ग) कण्ठः ................ शोभते। (मौक्तिकहार)(घ) नभः ................ प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला) | 
                            
| 
                                   
Answer» कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- नभः चन्द्रेण शोभते। (चन्द्र) (क) सा .................... जलेन मुखं प्रक्षालयति। (विमल) (ख) राघवः ................ विहरति। (विमानयान) (ग) कण्ठः ................ शोभते। (मौक्तिकहार) (घ) नभः ................ प्रकाशते। (सूर्य) (ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)  | 
                            |