1.

कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत- (क) सुधा ......................... धनम् आनयति। (कोषात्/कोषेण)(ख) गङ्गा ......................... प्रभवति। (हिमालयस्य/हिमालयात्)(ग) ..................... आभूषणं विद्या। (नरात्/नरस्य)(घ) ............................. जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया)(ङ) ............................. जनसंख्या। (नगरम्/नगरस्य)

Answer» कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत-


(क) सुधा ......................... धनम् आनयति। (कोषात्/कोषेण)



(ख) गङ्गा ......................... प्रभवति। (हिमालयस्य/हिमालयात्)



(ग) ..................... आभूषणं विद्या। (नरात्/नरस्य)



(घ) ............................. जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया)



(ङ) ............................. जनसंख्या। (नगरम्/नगरस्य)


Discussion

No Comment Found

Related InterviewSolutions