InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत- (क) सुधा ......................... धनम् आनयति। (कोषात्/कोषेण)(ख) गङ्गा ......................... प्रभवति। (हिमालयस्य/हिमालयात्)(ग) ..................... आभूषणं विद्या। (नरात्/नरस्य)(घ) ............................. जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया)(ङ) ............................. जनसंख्या। (नगरम्/नगरस्य) |
|
Answer» कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत- (क) सुधा ......................... धनम् आनयति। (कोषात्/कोषेण)
(ख) गङ्गा ......................... प्रभवति। (हिमालयस्य/हिमालयात्) (ग) ..................... आभूषणं विद्या। (नरात्/नरस्य) (घ) ............................. जलं निर्मलम्। (अलकनन्दाया/अलकनन्दया) (ङ) ............................. जनसंख्या। (नगरम्/नगरस्य) |
|