InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-यथा- बालिका पठित। (बालिका/बालिकाः)(क) .................. चरतः। (अजाः/अजे)(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)(ग) .................. चलति। (नौके/नौका)(घ) .................. अस्ति। (सूचिके/सूचिका)(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके) |
|
Answer» कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत- यथा- बालिका पठित। (बालिका/बालिकाः) (क) .................. चरतः। (अजाः/अजे) (ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः) (ग) .................. चलति। (नौके/नौका) (घ) .................. अस्ति। (सूचिके/सूचिका) (ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके) |
|