1.

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-यथा- बालिका पठित। (बालिका/बालिकाः)(क) .................. चरतः। (अजाः/अजे)(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)(ग) .................. चलति। (नौके/नौका)(घ) .................. अस्ति। (सूचिके/सूचिका)(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)

Answer» कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-



यथा- बालिका पठित। (बालिका/बालिकाः)



(क) .................. चरतः। (अजाः/अजे)



(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)



(ग) .................. चलति। (नौके/नौका)



(घ) .................. अस्ति। (सूचिके/सूचिका)



(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)


Discussion

No Comment Found

Related InterviewSolutions