1.

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-यथा- सरोवरे मीनाः सन्ति। (सरोवर)(क) ............. कच्छपाः भ्रमन्ति (तडाग)(ख) ............. सैनिकाः सन्ति। (शिविर)(ग) यानानि ............. चलन्ति। (राजमार्ग)(घ) ............. रत्नानि सन्ति। (धरा)(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र)

Answer» कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-



यथा- सरोवरे मीनाः सन्ति। (सरोवर)



(क) ............. कच्छपाः भ्रमन्ति (तडाग)



(ख) ............. सैनिकाः सन्ति। (शिविर)



(ग) यानानि ............. चलन्ति। (राजमार्ग)



(घ) ............. रत्नानि सन्ति। (धरा)



(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र)


Discussion

No Comment Found

Related InterviewSolutions