InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-यथा- सरोवरे मीनाः सन्ति। (सरोवर)(क) ............. कच्छपाः भ्रमन्ति (तडाग)(ख) ............. सैनिकाः सन्ति। (शिविर)(ग) यानानि ............. चलन्ति। (राजमार्ग)(घ) ............. रत्नानि सन्ति। (धरा)(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र) |
|
Answer» कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- यथा- सरोवरे मीनाः सन्ति। (सरोवर) (क) ............. कच्छपाः भ्रमन्ति (तडाग) (ख) ............. सैनिकाः सन्ति। (शिविर) (ग) यानानि ............. चलन्ति। (राजमार्ग) (घ) ............. रत्नानि सन्ति। (धरा) (ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र) |
|