1.

कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्)(ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)(घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु)(ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)(च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

Answer» कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-


(क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)



(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्)



(ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)



(घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु)



(ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)



(च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)


Discussion

No Comment Found

Related InterviewSolutions