InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्)(ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)(घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु)(ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)(च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने) |
|
Answer» कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्) (ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे) (घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु) (ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः) (च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने) |
|