1.

कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-यथा- अहं रोटिकां खादामि। (रोटिका)(क) त्वं ......................... पिबसि। (जल)(ख) छात्रः ......................... पश्यति। (दूरदर्शन)(ग) वृक्षाः ..................... पिबन्ति। (पवन)(घ) ताः ............................. लिखन्ति। (कथा)(ङ) आवाम् ............................. गच्छावः। (जन्तुशाला)

Answer» कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-



यथा- अहं रोटिकां खादामि। (रोटिका)



(क) त्वं ......................... पिबसि। (जल)



(ख) छात्रः ......................... पश्यति। (दूरदर्शन)



(ग) वृक्षाः ..................... पिबन्ति। (पवन)



(घ) ताः ............................. लिखन्ति। (कथा)



(ङ) आवाम् ............................. गच्छावः। (जन्तुशाला)


Discussion

No Comment Found

Related InterviewSolutions