InterviewSolution
Saved Bookmarks
| 1. |
कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-यथा- अहं रोटिकां खादामि। (रोटिका)(क) त्वं ......................... पिबसि। (जल)(ख) छात्रः ......................... पश्यति। (दूरदर्शन)(ग) वृक्षाः ..................... पिबन्ति। (पवन)(घ) ताः ............................. लिखन्ति। (कथा)(ङ) आवाम् ............................. गच्छावः। (जन्तुशाला) |
|
Answer» कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- अहं रोटिकां खादामि। (रोटिका) (क) त्वं ......................... पिबसि। (जल) (ख) छात्रः ......................... पश्यति। (दूरदर्शन) (ग) वृक्षाः ..................... पिबन्ति। (पवन) (घ) ताः ............................. लिखन्ति। (कथा) (ङ) आवाम् ............................. गच्छावः। (जन्तुशाला) |
|