1.

मञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत- सदा बहि: दूरं तावत्‌ तर्हि तदा (क) यदा दशवादनं भवति -------------------- छात्रा: विद्यालयं गच्छन्ति। (ख) सूर्य: पूर्वदिशायां -------------------- उदेति। (ग) शृगाल: गुहाया: -------------------- आसीत्‌। (घ) स च यावत्‌ पश्यति, -------------------- सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते। (ङ) शृगालोऽपि तत: -------------------- पलायमान: अपठत्‌। (च) यदि सफलताम्‌ इच्छसि -------------------- आलस्यं त्यज।

Answer»

ञ्जूषात:
अव्ययपदं
चित्वा वाक्यानि
पूरयत
-









सदा
बहि
:
दूरं
तावत्‌ तर्हि
तदा




()
यदा
दशवादनं भवति
-------------------- छात्रा:
विद्यालयं
गच्छन्ति।



()
सूर्य:
पूर्वदिशायां
-------------------- उदेति।



()
शृगाल:
गुहाया:
-------------------- आसीत्‌।



()
स च
यावत्‌ पश्यति
,
-------------------- सिंहपदपद्धति:
गुहायां
प्रविष्टा
दृश्यते।



()
शृगालोऽपि
तत
:
-------------------- पलायमान:
अपठत्‌।



()
यदि
सफलताम्‌ इच्छसि
-------------------- आलस्यं
त्यज।



Discussion

No Comment Found

Related InterviewSolutions