InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत- सदा बहि: दूरं तावत् तर्हि तदा (क) यदा दशवादनं भवति -------------------- छात्रा: विद्यालयं गच्छन्ति। (ख) सूर्य: पूर्वदिशायां -------------------- उदेति। (ग) शृगाल: गुहाया: -------------------- आसीत्। (घ) स च यावत् पश्यति, -------------------- सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते। (ङ) शृगालोऽपि तत: -------------------- पलायमान: अपठत्। (च) यदि सफलताम् इच्छसि -------------------- आलस्यं त्यज। |
|
|
Answer» मञ्जूषात:
(क)
(ख)
(ग)
(घ)
(ङ)
(च)
|
||