1.

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- तथा न कदाचन सदा च अपि (क) भक्तः ......................... ईश्वरं स्मरति।(ख) असत्यं ......................... वक्तव्यम्।(ग) प्रियं ..................... सत्यं वदेत्।(घ) लता मेधा ............................. विद्यालयं गच्छतः।(ङ) ............................. कुशाली भवान्?(च) महात्मागान्धी ...................... अहिंसां न अत्यजत्।

Answer» मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-













तथा कदाचन सदा अपि


(क) भक्तः ......................... ईश्वरं स्मरति।



(ख) असत्यं ......................... वक्तव्यम्।



(ग) प्रियं ..................... सत्यं वदेत्।



(घ) लता मेधा ............................. विद्यालयं गच्छतः।



(ङ) ............................. कुशाली भवान्?



(च) महात्मागान्धी ...................... अहिंसां न अत्यजत्।



Discussion

No Comment Found

Related InterviewSolutions