InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत– तावत् अपि एव यथा नित्यं यादृशम् (क) तयोः ............ प्रियं कुर्यात्।(ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।(ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या।(घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते।(ङ) ............ राजा तथा प्रजा(च) यावत् सफलः न भवति ............ परिश्रमं कुरु। | 
                            ||||||
                                   
Answer» मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत–
 (क) तयोः ............ प्रियं कुर्यात्। (ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि। (ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या। (घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते। (ङ) ............ राजा तथा प्रजा (च) यावत् सफलः न भवति ............ परिश्रमं कुरु।  | 
                            |||||||