1.

मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत– तावत् अपि एव यथा नित्यं यादृशम् (क) तयोः ............ प्रियं कुर्यात्।(ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।(ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या।(घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते।(ङ) ............ राजा तथा प्रजा(च) यावत् सफलः न भवति ............ परिश्रमं कुरु।

Answer» मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत–













तावत् अपि एव यथा नित्यं यादृशम्



(क) तयोः ............ प्रियं कुर्यात्।

(ख) ............ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः ............ निष्कृतिः न कर्तुं शक्या।

(घ) तेषु ............ त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) ............ राजा तथा प्रजा

(च) यावत् सफलः न भवति ............ परिश्रमं कुरु।


Discussion

No Comment Found

Related InterviewSolutions