InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः (क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।(ख) भारतदेशः ......................... इति कथ्यते।(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।(घ) बालेभ्यः ............................. रोचते।(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति। | 
                            |||||
                                   
Answer» मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 (क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति। (ख) भारतदेशः ......................... इति कथ्यते। (ग) जनाः समुद्रतटं ..................... आगच्छन्ति। (घ) बालेभ्यः ............................. रोचते। (ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।  | 
                            ||||||