1.

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः (क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।(ख) भारतदेशः ......................... इति कथ्यते।(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।(घ) बालेभ्यः ............................. रोचते।(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।

Answer» मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-












बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः




(क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।



(ख) भारतदेशः ......................... इति कथ्यते।



(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।



(घ) बालेभ्यः ............................. रोचते।



(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।


Discussion

No Comment Found

Related InterviewSolutions